गृहम्‌
गतिशीलं नगरं : यातायातस्य शिखराः परिवर्तनस्य भावना च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अपराह्णस्य व्यस्तसमयः अस्माकं उपरि अस्ति। १७:३० तः २०:०० पर्यन्तं नगरे यातायातस्य प्रकोपः भवति । इदं यथा प्रत्येकं नागरिकः, कालान्तरेण प्रवहन्तः वालुकाकणिकाः इव, स्वगन्तव्यस्थाने समागच्छन्ति – भवेत् तत् शॉपिङ्ग् मॉल, पारिवारिकसमागमः, केवलं गृहं वा। मानवतायाः एषः संगमः नगरीयनृत्यमञ्चं निर्माति, यत्र लयः लेन्-मध्ये बहिः च बुनन्तः कार-बस-वाहनैः निर्दिश्यते ।

वायुः निष्कासनस्य गन्धैः, वीथिभोजनविक्रेतृणां सुगन्धितैः उपचारैः च घनः अस्ति । इदं इन्द्रिय-अतिभारः – एकस्मिन् सामञ्जस्यपूर्णे काकोफोनी-मध्ये मिश्रणं कुर्वतां ध्वनिनां सिम्फोनी । नगरं अधिकं श्वसति, तस्य वीथीः जीवनेन स्पन्दन्ते। परन्तु पृष्ठस्य अधः एकः अण्डरकरन्ट् अस्ति, किमपि बृहत्तरस्य प्रत्याशा अस्ति। परिवर्तनस्य सामूहिकः भावः – यथा बीजः अङ्कुरयति, आगामिनि अवकाशस्य सूर्यप्रकाशितदिनेषु विस्फोटयितुं सज्जः।

सप्ताहान्तः अस्माकं उपरि अस्ति। यथा यथा घण्टा सोमवासरस्य ९/३० दिनाङ्कस्य समीपं गच्छति तथा च नगरं सप्ताहव्यापिनस्य विश्रामं आलिंगयितुं सज्जं भवति तथा बीजिंग-नगरस्य यातायातस्य प्रवाहः अपि भवति । सप्ताहस्य उत्सवस्य सज्जतायै नगरं प्रत्याशायाः कारणेन वायुः स्थूलः भवति । परन्तु, अस्य उत्सवस्य उत्साहस्य मध्ये अपि वास्तविकता दंशति – नगरं केवलं विश्रामस्य विषयः नास्ति । इदं लचीलतायाः, अनुकूलतायाः, नगरजीवनस्य चपलजलस्य मार्गदर्शनस्य च विषयः अस्ति ।

वीथीः क्रियाकलापेन गुञ्जन्ति। विद्यालयाः, चिकित्सालयाः, शॉपिङ्ग् सेण्टर् च अपराह्णे व्यस्तसमये युद्धक्षेत्रं भवन्ति । एकस्मात् स्थानात् अन्यस्मिन् स्थाने यात्रा धैर्यस्य परीक्षा भवति यतः प्रत्येकं कोणे यातायातस्य सर्पः भवति – असंख्यविविधतासु क्रीडन् परिचितः दृश्यः

तथापि अस्य नित्यस्य अराजकतायाः मध्ये अपि आशायाः भावः अस्ति। नित्यप्रवाहयुक्तं नगरं सदा अग्रे गच्छन् । दिनचर्यायाः अयं सप्ताहव्यापी विरामः नूतनस्य अध्यायस्य आरम्भं करोति – पुनर्मिलनैः, उत्सवैः, नूतनप्रारम्भस्य प्रतिज्ञाभिः च परिपूर्णः ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन