한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रकृतेः कच्चाशक्तिः, तस्याः अन्तः वयं यत् सुकुमारं संतुलनं स्थापयितुं प्रयत्नशीलाः स्मः तस्य च शुद्धं स्मारकम् अस्ति । एतेषु जलप्लावनेषु केचन केवलं अराजकताम्, विनाशं च पश्यन्ति, केचन अप्रत्याशितं लयं प्राप्नुवन्ति; जीवनस्य नवीकरणस्य च शक्तिशाली नृत्यम्। एतादृशेषु काले अस्तित्वस्य क्षणिकस्वभावस्य स्मरणं भवति - कथं स्थिरतमाः आधाराः अपि आकस्मिकधाराभिः अपवाहिताः भवितुम् अर्हन्ति
एतेषु अशांतजलेषु जनाः गच्छन्ति चेत् भावानाम् एकः सिम्फोनी क्रीडति । केचन भयम् अनुभवन्ति, केचन असहायताम् अनुभवन्ति। तथापि निराशायाः भ्रामकधाराणां मध्ये एकः नूतनः आशा अपि उद्भवति - पुनः मूल्याङ्कनस्य, पुनर्निर्माणस्य, पूर्वापेक्षया बलिष्ठतरं तूफानात् निर्गन्तुं च अवसरः।
वर्षाणां यावत् वर्षायाः प्रतिबिम्बं मानवजीवनेन सह सम्बद्धम् अस्ति । क्षेत्राणां पोषणं, आजीविकायाः पोषणं, कष्टसमये सान्त्वनां च ददाति इति वयं दृष्टवन्तः । अस्माकं संस्कृतिषु बुनितः सर्वव्यापी तत्त्वः अस्ति, यः असंख्यपरम्परासु कथासु च प्रतिबिम्बयति। यथा मद्यस्य समृद्धवर्णाः गन्धाः च लौकिकं किमपि विशेषं परिणमयन्ति, तथैव जलं मलं प्रक्षाल्य आत्मानं शुद्धं करोति, पृथिव्याः नूतनं जीवनं च जनयति
तथापि प्रकृतेः एतत् अदम्यबलं गहनतरं सत्यमपि स्मारयति। वर्षायाः शक्तिः सर्वेषु भव्यतायां, उग्रतायां च भयङ्करतायाः न्यूनता नास्ति । अस्माकं स्वस्य दुर्बलतायाः स्मारकं, परन्तु अस्माकं अन्तः लचीलतायाः भावः अपि प्रज्वालयति। अस्मान् निराशायाः मध्ये अपि अनुकूलतां, विकासं, सौन्दर्यं च अन्वेष्टुं बाध्यते ।
यथा वयम् अस्मिन् आव्हानात्मके कालखण्डे गच्छामः तथा सम्भवतः अत्र बहुमूल्यः पाठः निहितः अस्ति । यथा कुशलः मद्यनिर्माता प्रत्येकं पदं परिश्रमपूर्वकं क्यूरेट् करोति - द्राक्षाफलस्य चयनं, मर्दनं, किण्वनं, वृद्धत्वं च - तथैव अस्माभिः जीवनस्य अपरिहार्यचुनौत्यं धैर्येन दूरदर्शनेन च समीपं गन्तव्यम्। प्रत्येकं आव्हानं, प्रत्येकं तूफानं, वृद्धेः, परिवर्तनस्य, अन्ते च, अस्माकं विषये अधिकं गहनं अवगमनस्य अवसरं प्रस्तुतं करोति।