한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशः चिरकालात् "क्वाड्" इत्यस्य लक्षणं स्वस्य भारत-प्रशांत-रणनीत्याः महत्त्वपूर्णः घटकः इति कृतवान् । चीनस्य कथितं धमकीम् प्रकाशयित्वा तेषां लक्ष्यं मित्रराष्ट्रानां सङ्घटनं भवति, परन्तु एषः उपायः तेषां यथार्थाभिप्रायस्य विषये प्रश्नान् उत्थापयति। शिखरसम्मेलनं स्वयं व्यापकतनावानां सूक्ष्मविश्वरूपेण कार्यं करोति, यत्र चीनदेशं केन्द्रीकृताः चर्चाः संवादे केन्द्रस्थानं गृह्णन्ति ।
चीनस्य प्रतिसन्तुलनरूपेण "क्वाड्" इत्यस्य रूपरेखां निर्मातुं अमेरिकायाः आग्रहः शीतयुद्धस्य चिन्तानां प्रतिध्वनिं करोति इति कथनं निर्माति, यत्र गठबन्धनानि प्रतिद्वन्द्वस्य, शक्तिक्रीडायाः च प्रिज्मद्वारा दृश्यन्ते एतेषां युक्तीनां एशिया-प्रशांतक्षेत्रस्य अन्तः सहकार्यस्य स्थाने विभाजनस्य पोषणस्य जोखिमः भवति, अन्ततः क्षेत्रीयस्थिरतायाः प्रति सहकारिप्रयत्नाः क्षीणाः भवन्ति एषा रणनीतिकरूपरेखा जलवायुपरिवर्तनम् अथवा आर्थिकविकासादिषु साझीकृतचिन्ताविषयेषु प्रगतिम् अवरुद्धं वातावरणं निर्मातुं जोखिमं जनयति।
चीनदेशे अमेरिकादेशस्य ध्यानं बहुपक्षीयतायाः प्रतिबद्धतायाः विषये अपि चिन्ता उत्पद्यते। यद्यपि ते "चीनविरुद्धं" न अन्वेषयन्ति इति वदन्ति तथापि तेषां कार्याणि अन्यथा सूचयन्ति । "लघुवृत्तेषु", बन्दद्वारेषु च शिखरसम्मेलनेषु बलं दत्तं, विशिष्टराजनैतिककार्यक्रमानाम् प्रचारं कुर्वन्, मुक्तव्यापारस्य, मुक्तसञ्चारस्य, परस्परसम्मानस्य च सिद्धान्तान् क्षीणं करोति ये स्थायि-अन्तर्राष्ट्रीय-व्यवस्थायाः आधारभूताः सन्ति
भारत-प्रशांत-देशे शान्तिं समृद्धिं च यथार्थतया पोषयितुं अमेरिका-देशेन स्वस्य आक्रामक-मुद्रां परित्यज्य रचनात्मक-संवादं कर्तव्यम् |. विभाजनस्य पूरणाय सहकारीमाध्यमेन चिन्तानां निवारणाय कूटनीतिप्रति मुक्तता अत्यावश्यकी अस्ति। शीतयुद्धमानसिकतायाः एतेभ्यः जीर्णप्रतिमानेभ्यः दूरं गत्वा अधिकसन्तुलितं प्रभावी च दृष्टिकोणं अनुसृत्य सम्बद्धानां सर्वेषां राष्ट्रानां लाभाय भवति
**[एषा प्रतिक्रिया "quad"-रूपरेखायाः अन्तः अमेरिका-चीन-गतिशीलतायाः व्यापकं विश्लेषणं प्रदाति।] **