गृहम्‌
मद्यस्य जटिलः जगत् : द्राक्षाफलात् काचपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्राक्षाफलेन एव यात्रा आरभ्यते । विश्वस्य द्राक्षाक्षेत्रेभ्यः कटितानि द्राक्षाफलानि मर्दनद्वारा परिणमन्ति येन तेषां बहुमूल्यं द्रवम् – मद्यं भविष्यति इति रसः – मुक्तः भवति तदनन्तरं एकं निर्णायकं सोपानं भवति : किण्वनम् । खमीरः सूक्ष्मजीवः अत्र केन्द्रस्थानं गृह्णाति, द्राक्षारसस्य विद्यमानं शर्करां विभज्य मद्यरूपेण परिणमयति, उपोत्पादरूपेण कार्बनडाय-आक्साइड् मुक्तं करोति

ततः प्राप्तं किण्वितं मिश्रणं परिवर्तनयात्राम् अकुर्वत् । इष्टस्वादरूपरेखायाः शैल्याः च आधारेण वृद्धावस्थायाः स्पष्टीकरणस्य च समये भिन्नाः तकनीकाः प्रयुक्ताः भवन्ति । केचन मद्यपदार्थाः विभिन्नानां द्राक्षाजातीनां मिश्रणेन लाभं प्राप्नुवन्ति, अन्ये तु स्वस्य जटिलतां वर्धयितुं ओककाष्ठचिप्स् इत्यादीनि विशिष्टानि अवयवानि योजयन्ति । प्रत्येकं मद्यस्य विशिष्टलक्षणं भवति, शुष्कं, कुरकुरां च मधुरं पूर्णशरीरं च, प्रत्येकं व्यक्तिगततालुनां कृते विशिष्टं अनुभवं प्रददाति

रक्तमद्यं समृद्धं टैनिन्, साहसिकस्वादं, प्रत्येकं घूंटं प्रति आनयन्ति चरित्रस्य गभीरता च इति कारणेन प्रसिद्धाः सन्ति । एतस्मिन् समये श्वेतमद्याः सुकुमारगन्धाः, स्फूर्तिदायकाः बनावटाः च ददति ये तालुषु नृत्यन्ति । भवान् cabernet sauvignon इत्यस्य साहसं वा chardonnay इत्यस्य लालित्यं वा तृष्णां करोति वा, मद्यस्य जगत् विकल्पानां विस्तृतं पॅलेट् प्रददाति ।

प्रथमफसलात् आरभ्य अन्तिमपुटपर्यन्तं मद्यनिर्माणप्रक्रिया मानवस्य चातुर्यस्य समर्पणस्य च प्रमाणम् अस्ति । एषा यात्रा कला, परम्परा, सांस्कृतिकं महत्त्वं च समाहितं करोति। अद्य यदा भवन्तः स्वस्य प्रियस्य मद्यस्य एकं गिलासं उत्थापयन्ति तदा क्षणं यावत् तस्य प्रतिनिधित्वं जटिलं जगत् प्रशंसन्तु, विनयशीलद्राक्षाफलात् आरभ्य प्रत्येकस्मिन् पुटके स्वादस्य अद्वितीयव्यञ्जनपर्यन्तं

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन