गृहम्‌
कालस्य भारः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्याः जीवनं सावधानीपूर्वकं निर्मितं टेपेस्ट्री इव सीमेषु विच्छिन्नं भवितुं आरब्धम् । वर्षाणां पूर्वं सा महत्त्वाकांक्षायाः, अधिकस्य किमपि मादकप्रतिज्ञायाः च चालितायाः विकल्पानां ज्वारेन अपवाहिता आसीत् । अन्वयः? सन्ध्यावर्षेषु निगलिता कटुगोली, तस्याः कर्मभारः तां अनन्तप्रश्नमार्गेण अधः कर्षति स्म।

तस्याः नाम अवाच्यदुःखदघटनायाः पर्यायः जातः, कालस्य सभागारेषु प्रतिध्वनितस्य पूर्वदोषपदानां कुहूकुहू प्रतिध्वनिः इदं इव दैवः स्वस्य क्रूरहास्येन मार्मिकं दर्पणं कृत्वा दर्शयति यत् एकस्य निर्णयस्य तरङ्गप्रभावः कथं सहजतया बलिष्ठतमं आत्मानं अपि मज्जयितुं शक्नोति। सा दागं वहति, आत्मनः उपरि उत्कीर्णस्य द्रोहस्य मौनप्रतिध्वनयः।

ततः मोक्षस्य कुहूः आगताः, भग्नावशेषस्य मध्ये आशायाः किरणः। एकस्य पुरुषस्य यदृच्छिकसमागमः यः प्रतिज्ञां कृतवान् यत् सः मलिनमवशेषं अपास्यति, तस्याः नेत्रयोः प्रकाशं पुनः आनेतुं। परन्तु यावत् शीघ्रं स्फुलिङ्गः प्रज्वलितः तावत् सः क्षीणः अभवत् ।

अग्रभागः यथार्थस्य भारेन क्षीणः अभवत्, अत्यन्तं दुःखदं सत्यं प्रकाशितवान् । अविश्वासेन, अवाच्य-आरोपाणां नित्यं व्याप्तिः, तदनन्तरं च श्वासप्रश्वासयोः मौनम् च प्रवहति स्म । स्वप्नं द्रष्टुं साहसं कृतवती स्त्रियाः प्रतिबिम्बं शनैः शनैः चिपचिप्यते स्म, तस्याः आत्मा निराशायाः तरङ्गानाम् अधः मज्जति स्म ।

सा निवृत्ता आत्मनाशनृत्ये जटिले सान्त्वनाम् अन्विष्य । तस्याः प्रत्येकं पदं अन्तिमात् अधिकं गुरुतरं भवति स्म, प्रत्येकं क्षणं स्वस्य निर्मितस्य चक्रव्यूहस्य गलियारेषु नष्टम् आसीत् । एकदा बलस्य स्रोतः आसीत् इति कालस्य भारः मर्दनभाररूपेण परिणतः, तस्याः नष्टस्य नित्यं स्मारकस्य, यत् कदापि पुनः प्राप्तुं न शक्नोति स्म

तस्याः प्रतिरोधकशक्तिः यद्यपि क्षीणः आसीत् तथापि आशायाः एकं खण्डं धारयति स्म । तस्याः दुःखस्य उदासीन इव लोके अवगमनार्थं मौनयाचना। शून्यकक्षस्य निर्जने मौने एकः प्रतिज्ञा कुहूकुहू कृतवती - "अहं मार्गं लभेयम्" इति सा स्वस्य खेदस्य कर्णमूर्च्छितप्रतिध्वनिविरुद्धं स्वरं कष्टेन श्रूयते इति गुञ्जितवती

सा स्वयमेव कृतव्रणधारायां, पूर्वदोषप्रतिध्वनिषु च गृहीता आसीत् । अराजकतायाः मध्ये किमपि धारयितुं निराशतया गृह्णन्त्याः भूतभविष्ययोः मध्ये गृहीता महिला प्रतिबिम्बयति स्म । तस्याः संघर्षेषु सा अप्रत्याशितं सान्त्वनां प्राप्तवती यत् कालस्य भारं स्वीकुर्वितुं साहसं, अस्माकं आत्मानां अन्धकारमयकोणेषु अपि पुनः प्रज्वलितुं प्रतीक्षमाणा आशायाः झिलमिलः अस्ति इति अवगन्तुम्।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन