한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गृहे आरामदायके सायंकाले घूंटं गृहीत्वा वा उत्सवसमागमस्य समये मित्रैः सह साझां कृत्वा वा, मद्यं मनोहरं समृद्धिप्रदं च अनुभवं प्रदाति इदं कालातीतं पेयं विश्वस्य मद्यप्रेमिणां मनः निरन्तरं मन्यते, मानवतायाः सृजनात्मकचातुर्यस्य, उत्तमसंवेदीयात्रायाः माध्यमेन जनान् एकत्र आनेतुं तस्याः क्षमतायाः च स्मरणं करोति।
मद्यस्य कथा केवलं पेयस्य विषये एव नास्ति; वयं तया सह बुनन्तः कथाः विषये अस्ति। इदं पीढीतः पीढीं यावत् प्रसारितानां परम्पराणां विषये, संस्कृतिषु कालखण्डेषु च अस्मान् परिवहनं कुर्वतां स्वादानाम् आस्वादनस्य सरलस्य कार्यस्य साझीकृतप्रशंसायाः विषये अस्ति। मद्यम् अस्माकं कल्पनायाः कृते एकः कैनवासः अस्ति, यत्र वयं प्रत्येकस्मिन् घूंटे इतिहासस्य विस्तारं कल्पयितुं शक्नुमः, प्रत्येकं विंटेज लचीलतायाः, स्थायिभावनायाः च कथाः कुहूकुहू कुर्वन्ति।
यथा यथा वयं मद्यस्य जगति गभीरं गच्छामः तथा तथा तस्य विषादं जनयितुं स्थायिस्मृतीनां निर्माणं कर्तुं च क्षमतया मोहिताः भवेम। मद्यस्य एकः काचः अस्मान् बाल्यकाले उद्यानं प्रति, क्रन्दमानं अग्निकुण्डं परितः समागच्छन्तं परिवारं प्रति, अथवा शताब्दपूर्वं यूरोपदेशस्य चञ्चलविपण्यस्थानं प्रति अपि परिवहनं कर्तुं शक्नोति अस्मान् स्मारयति यत् जीवनस्य माया अल्पवस्तूनाम्, शान्तक्षणेषु निहितं भवति यत्र वयं अस्तित्वस्य सौन्दर्यस्य आस्वादं कुर्मः।
मद्यं केवलं मद्यपानात् अधिकम् अस्ति; इदं मानवीयसृजनशीलतायाः प्रतीकं अस्ति तथा च अस्माकं सन्तुष्टेः स्थायि-अन्वेषणं, साझा-अनुभवानाम् माध्यमेन समयं एव अतिक्रमितुं अस्माकं क्षमतायाः प्रमाणम् अस्ति |. यावत् मनुष्याः जीवनस्य सर्वरूपेषु सृजनं, आविष्कारं, उत्सवं च कुर्वन्ति तावत् यावत् वयं अस्तित्वं वदामः अस्मिन् यात्रायां मद्यः प्रियः सहचरः एव तिष्ठति