गृहम्‌
अनिरोधनीयः क्षयः : संकुचितः विश्वः मद्यं कथं प्रभावितं करोति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूक्ष्मतया आरब्धम्, वैश्विकभावनायाः परिवर्तनं यत् सम्पूर्णे विश्वे उत्पन्नानां आर्थिकचिन्तानां प्रतिबिम्बं कृतवान् । कुहूः प्रमुखा अर्थव्यवस्थाभ्यः निराशाजनकदत्तांशविमोचनानाम् एकेन तारेन आरब्धाः - मन्दं विनिर्माणक्षेत्रं निर्यातं च क्षीणं भवति चेत् पूर्वमेव अनिश्चितभविष्यस्य सह ग्रस्तस्य विश्वस्य कृते एकं क्रूरं चित्रं चित्रितम्।

कदाचित् मद्यस्य सांस्कृतिकपुनर्जागरणस्य केन्द्रं यूरोपदेशः प्रथमं एतेषां दुःखानां भारं अनुभवति स्म । आर्थिकस्वास्थ्यस्य महत्त्वपूर्णः मापः यूरोक्षेत्रस्य संयुक्तः पीएमआई (क्रयप्रबन्धकानां सूचकाङ्कः) जुलैमासे अपेक्षाभ्यः न्यूनः अभवत्, ५०% इत्यस्मात् किञ्चित् उपरि भ्रमति, एतत् संकेतं यत् उद्योगः प्लवमानः भवितुं संघर्षं कुर्वन् अस्ति अटलाण्टिक-सागरे अपि एषा एव प्रवृत्तिः प्रतिध्वनितवती यतः अमेरिकी-निर्माण-दत्तांशैः अद्यापि किञ्चित् लचीलतां दर्शयति चेदपि अगस्त-मासे तीव्र-क्षयः अभवत्, गतवर्षे चरम-स्तरात् प्रथमवारं ५०% तः अधः पतितः एषः क्षयः न केवलं व्यक्तिगतकम्पनीषु अपितु मद्यस्य एव सारं प्रभावितं कुर्वन् इव आसीत् – कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनां जीवन्तं रक्तवर्णात् आरभ्य कुरकुरे श्वेतवर्णीयं यावत्, आकर्षणं क्षीणं भवति इव आसीत्

प्रभावः केवलं उत्पादनं वा उपभोगं वा यावत् सीमितः नासीत्; अस्य प्राचीनशिल्पस्य पोषणं कृत्वा वैश्विकव्यापारपर्यन्तं प्रसारितम् । पृष्ठभूमितः दीर्घकालं यावत् प्रचलन्तः व्यापारयुद्धानि, संरक्षणवादीनीतयः च पूर्वमेव आर्थिक-अनिश्चिततायाः सह ग्रस्तस्य विश्वस्य उपरि मुक्ताः अभवन् । वितरणार्थं, स्थिरं आपूर्तिशृङ्खलां च निर्वाहयितुम् महत्त्वपूर्णः राष्ट्राणां मध्ये एकदा सुदृढः मालस्य प्रवाहः सीमाः निमीलिताः, अर्थव्यवस्थाः च ठोकरं खादितवन्तः इति कारणेन क्रौञ्चं यावत् मन्दः अभवत्

अस्य वैश्विकस्य मन्दतायाः विश्वस्य मद्यनिर्मातृषु तरङ्गप्रभावः आसीत् ये अधुना अपूर्वचुनौत्यस्य सामनां कुर्वन्ति: परिवर्तनशीलपरिदृश्ये परम्परायाः अनुकूलतायाश्च कथं संतुलनं कुर्वन्ति यत्र प्रत्येकं विंटेजः क्षयस्य प्रचलति कथायाः अन्यः अध्यायः एव भवितुम् नियतं दृश्यते?

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन