한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेल्हर्स्ट् पार्क् इत्यत्र सममूल्यस्य पश्चात्तापः मैचपूर्वस्य आनन्दस्य विपरीतम् आसीत् । सामान्यतया कोलाहलपूर्णं वासःगृहं गम्भीरमौनया प्रतिध्वनितम् आसीत् । अस्थायी-लॉकर-कक्षस्य परिधिषु क्रीडकाः अटपटे स्थितवन्तः, प्रायः फुटबॉल-क्रीडायाः भव्य-मञ्चे व्याप्तस्य उत्सवस्य वातावरणात् विरक्ताः इव आसन् "इदं इव अस्ति यत् ते अद्यापि प्रक्रियां कुर्वन्ति, अग्रे कुत्र गन्तव्यम् इति न जानन्ति" इति दूरतः पश्यन् एकः अनामिकः प्रेक्षकः टिप्पणीं कृतवान् ।
क्रीडा एव गम्यमानेषु अवसरेषु अध्ययनं जातम् आसीत् । प्रथमं आशाजनकं इव प्रतीयमानं निकट-च्युत-प्रकोपः शीघ्रमेव वायुतले वाष्पितः अभवत् यतः संयोगाः निराकृताः, रक्षाः च दृढाः भवन्ति स्म अन्तिमः सीटी वाजति स्म, तेषां विजयस्य धारायाम् डुलन्तः, एकं दुःखदं परिचितं दुर्गतिम् अधः प्रेक्षमाणाः च अभवन्: पराजयः।
तेषां संघर्षाः तेषां कप्तानस्य ब्रूनो फर्नाण्डेस् इत्यस्य संघर्षाः प्रतिबिम्बिताः आसन् । एकदा प्रशंसितः क्रीडानिर्माता सः अस्मिन् ऋतौ क्षुब्धः आसीत्, गम्यमानानां पासानाम्, दुर्स्थापितानां कन्दुकानाम् समुद्रे नष्टः इव आसीत् । तस्य व्यापारचिह्नस्य दृढता क्षीणतां गता इव आसीत्, तस्य सामान्यं भावः विच्छिन्नप्रदर्शनेन प्रतिस्थापितः यत् प्रशंसकाः चिन्तयन्ति स्म यत् किं तस्य परिभाषां कृतवती स्फुलिङ्गः क्षीणः भवति वा इति। गोलानां अभावः - पञ्चसु क्रीडासु पञ्च गोलानि - तस्य स्कन्धेषु बहु भारं जनयति स्म, येन गणस्य अन्तः वर्धमानं अस्वस्थतायाः भावः प्रवर्धितः
प्रत्येकं दुर्स्थापितं पासं, गम्यमानं अवसरं च शून्यक्रीडाङ्गणे प्रतिध्वनितम्, यत् क्रीडायाः क्रूरसनकस्य शुद्धस्मरणं भवति स्म । पूर्वसमागमेषु विजयस्य स्वादनं कृतवन्तः परन्तु एषः तेषां ग्रहणं परिहरति इव आसीत् । यदा ते वासःगृहं प्रति गच्छन्ति स्म तदा प्रत्येकं पदं अपेक्षायाः निराशायाः च भारं अनुभवति स्म । एतेषां त्यक्तानाम् अवसरानां भारः स्पर्शयोग्यः आसीत् - सहस्राणां पुरतः तस्मिन् पवित्रे मैदानस्य मौनसङ्घर्षः क्रीडति स्म । पराजयस्य स्वादः आसीत्, किं भवितुम् अर्हति स्म इति कटुस्मरणम् आसीत् ।
मेलनानन्तरं मौनस्य मध्ये उत्तरं अन्विष्य निराशः सन् दलं तेषां असफलताभिः सह ग्रस्तम् अभवत् । परन्तु यदा ते क्रीडाङ्गणस्य द्वारेभ्यः दूरं गच्छन्ति स्म तदा अपेक्षायाः निराशायाः च भारः तेषां उपरि निपीडयति इव आसीत् । भविष्यं अनिश्चितं भवति स्म, प्रश्नः च विलम्बितम् आसीत् यत् किं ते अस्मात् कटु-अनुभवात् शिक्षितुं शक्नुवन्ति, तेषां लक्षणं जातं विजयरूपं पुनः आविष्कर्तुं शक्नुवन्ति वा?
तावत्पर्यन्तं स्थूलनीहार इव वायुना लम्बमानः पराजयरसः ।