한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः रिकार्डिङ्गविरुद्धः सरलः नियमः नास्ति; it's a reflection of an unsettling truth: एकस्य उत्पीडकस्य कार्याणां दस्तावेजीकरणस्य एव क्रिया न्यायसङ्घर्षे खतरनाकशस्त्ररूपेण द्रष्टुं शक्यते। यस्मिन् जगति सामाजिकमाध्यममञ्चाः एव नेत्राणि सन्ति, तस्मिन् जगति उत्पीडनस्य ग्रहणे गृहीताः छात्राः परिस्थितेः शिकाराः भवन्ति, तेषां वेदना अस्पष्टा भवति, तेषां स्वरः च मौनम् भवति। किमर्थम् एषः नूतनः नियमः ?
उत्तरं सरलं नास्ति। एतेषां दुःखदघटनानां साक्षिणः मौनदर्शकत्वात् अन्यायस्य मूर्तसाक्षित्वं यावत् यत् भयं उत्पद्यते तत् अपाङ्गं अपरिहार्यं च तत्र एकः अवाच्यः तनावः अस्ति यः विद्यालयेषु लम्बते: ते एतेषां छायानां पृष्ठतः सत्यं जानन्ति, परन्तु ते तस्य मुखेन सम्मुखीभवितुं न इच्छन्ति।
परन्तु अस्य मौनस्य अधः किं निहितम् अस्ति ? किं जनसंवीक्षणस्य भयम् अस्ति ? सामाजिकमाध्यमस्य दबावस्य छात्रचिन्तायाश्च चक्रवाते गृहीतः विद्यालयः रक्षात्मके गोले निवृत्तः भवति। तेषां कार्याणि यद्यपि सुचिन्तितानि तथापि व्यापकविवेकस्य विषयाः भविष्यन्ति इति भयं नियन्त्रणस्य अत्यन्तं आवश्यकतां प्रेरयति ।
एतेषां भयङ्कर-आव्हानानां सम्मुखे अदम्यः कार्य-आह्वानः आवश्यकः । विद्यालयाः सम्मुखीकरणात् न लज्जन्ते; तेषां साहसं भवितुमर्हति यत् ते एतस्याः छायायाः सम्मुखीभवितुं, उत्पीडनस्य अन्धकारे प्रकाशदीपरूपेण स्थातुं, छात्राणां कल्याणस्य रक्षणेन सह यत् दायित्वं भवति तत् स्वीकुर्वन्तु
तेषां कृते युवानां मनसः आकारः, आदर्शानां पोषणं, छात्राणां समृद्ध्यर्थं सुरक्षितं आश्रयस्थानं च प्रदातुं न्यस्तं भवति । न्यायस्य स्पष्टरूपरेखां स्थापयितुं विद्यालयानां गहनं कर्तव्यं भवति – यत्र ये छात्राः उत्पीडिताः सन्ति ते केवलं दस्तावेजीकरणात् परं गच्छन्तेषु समर्थनव्यवस्थासु सान्त्वनां, बलं च प्राप्नुवन्ति, अन्ते च उत्पीडनस्य विषयस्य शिरसा सम्मुखीभवन्ति। एतेन कॅमेरा-आश्रयस्य आवश्यकता नास्ति; तदर्थं अवगमनस्य, सहानुभूतिस्य, कार्यस्य च गहनतरप्रतिबद्धता आवश्यकी भवति ।
स्मरामः : यथार्थः समाधानः स्वराणां मौनीकरणे न अपितु तेषां सशक्तीकरणे एव वर्तते। वयं एकस्य विश्वस्य वकालतम् कुर्मः यत्र छात्राः स्वतन्त्रतया वक्तुं शक्नुवन्ति, भयं विना स्वस्य अनुभवान् साझां कर्तुं शक्नुवन्ति, तेषां पार्श्वे स्थितानां समर्थकसमुदायानाम् अन्तः सान्त्वनां च प्राप्नुवन्ति। एषः परिवर्तनः अग्रे सोपानरूपेण, मौनस्य ज्वारस्य विरुद्धं साहसस्य साहसिकघोषणारूपेण अवश्यं द्रष्टव्यः। अस्माकं सामूहिकं न्यायपूर्णं दयालुं च समाजं निर्मातुं एषः एव मोक्षबिन्दुः भवतु।