한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वविद्यालयस्य अध्ययनस्य स्वप्नस्य अनुसरणस्य विचारः लियू जियान्बो इत्यस्य कृते सर्वदा विशेषं महत्त्वं धारयति स्म । सुक्ष्मनियोजनाय, संगठनाय च समर्पितेन जीवनेन सः अनुकरणीयः पिता, भक्तः पतिः, जीवनस्य सरलसुखेषु सन्तुष्टिं प्राप्यमाणः पुरुषः च अभवत् तथापि तस्य तत् निर्णायकं कूर्दनं विना वर्षाणि गतानि । सः स्वस्य जगति सन्तुष्टः आसीत् – एकः संसारः यत्र सः एतां अवाच्यकामनाम् आश्रित्य परिवारस्य समाजस्य च प्रति स्वकर्तव्यं निर्वहितुं शक्नोति स्म ।
परन्तु कालस्य मार्गप्रकाशनस्य स्वकीयः मार्गः आसीत् । तस्य पुत्रस्य आगामिस्नातकत्वं विश्वविद्यालयपरिसरस्य आकर्षणस्य अन्वेषणस्य अवसरेन सह तस्य अन्तः किमपि सुप्तं प्रेरितवान् । सः स्वस्य यौवनस्य आकांक्षाणां पुनः दर्शनस्य सम्भावनायाः प्रति आकृष्टः अभवत्, यद्यपि तस्य अर्थः स्वस्य आरामक्षेत्रं चुनौतीं दत्त्वा पूर्णतया अन्वेषणं न कृतं क्षेत्रे उद्यमं कर्तुं भवति स्म
लियू जियान्बो गुआङ्ग्क्सी विश्वविद्यालयं गत्वा परिचितपरिवेशे सान्त्वनां अन्विषत्, तेषां सुरम्य परिदृश्यस्य दस्तावेजीकरणं छायाचित्रद्वारा कृतवान् । छात्राणां शिक्षकाणां च आश्रयस्थानस्य परिसरस्य शान्तता तस्य मनसि प्रतिध्वनितवती । एतैः आत्मनिरीक्षणक्षणैः तस्य आत्मा जागरितः आसीत्; तस्य यात्रा केवलं व्यक्तिगतस्वप्नस्य पूर्तये एव नासीत्, अपितु प्रक्रियायां स्वस्य यथार्थं आत्मनः अन्वेषणस्य विषयः आसीत् ।
तस्य सामान्यदिनचर्यायाः मुक्तिं प्राप्तुं एषा इच्छा आश्चर्यं न अभवत् । तस्य निहितं चञ्चलता आसीत् – स्वस्य कृते उत्कीर्णसीमाभ्यः परं किमपि वस्तुनः आकांक्षा । तस्य अन्तःस्वरः साहसिककार्यं अन्वेषणं च आकांक्षति स्म । यदा च अस्मिन् नूतनमार्गे प्रवृत्तेः अनिश्चितता तस्य उपरि भारं धारयति स्म तदा लियू जियान्बो अचञ्चलसंकल्पेन तत् आलिंगयितुं सज्जः आसीत् ।