한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं केवलं भोगात् परं विस्तृतं भवति; सभ्यतासु संस्कारैः उत्सवैः च सम्बद्धः दीर्घः इतिहासः अस्ति । प्राचीनरोमनाः मद्यस्य प्रदर्शनं कृत्वा विलासपूर्णानि भोजानि कुर्वन्ति स्म, यवनाः तु मद्यस्य देवं डायोनिसस् इत्यस्य आदरं कुर्वन्ति स्म । अद्यत्वे अपि विवाहेभ्यः भोजेभ्यः आरभ्य धार्मिकसमारोहेभ्यः, नित्यसमागमेभ्यः च विश्वव्यापी सांस्कृतिकव्यञ्जनानां अभिन्नः भागः मद्यः अस्ति
ऐतिहासिकमहत्त्वात् परं मद्यः विवेकशीलस्य तालुस्य कृते अन्वेषणस्य आकर्षकं जगत् प्रददाति । इदं भिन्नानां द्राक्षाजातीनां तेषां विशिष्टलक्षणानाञ्च अवगमनस्य, स्वादस्य विषये मृदासंरचनायाः सूक्ष्मतानां प्रशंसायाः, जलवायुः अन्तिममद्यचरित्रं कथं प्रभावितं करोति इति ज्ञातुं च विषयः अस्ति इदं आविष्कारस्य यात्रा यत् सरलं पानस्य क्रियायाः दूरं गच्छति; अस्मिन् मद्यनिर्माणप्रविधिविषये ज्ञातुं, विश्वस्य टेरोर्-विशिष्टानां मद्यस्य अन्वेषणं, अन्ते च अस्य बहुपक्षीयस्य पेयस्य समृद्धेः जटिलतायाः च अनुभवः भवति