गृहम्‌
ब्राजीलस्य काफीयाः उदयमानः ज्वारः : एकः वैश्विकः घटना

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजीलस्य काफी-उद्योगे वर्चस्वं तस्य भौगोलिक-लाभात्, समृद्ध-कृषि-दृश्यात् च उद्भूतम् अस्ति । काफीकृष्यर्थं विश्वस्य केषाञ्चन उर्वरप्रदेशानां गृहं ब्राजील्-देशे निरन्तरं उच्चं काफी-उत्पादनं भवति । राष्ट्रस्य वार्षिकं उत्पादनं नियमितरूपेण ५० लक्षं पुटं अतिक्रमयति, एतत् परिमाणं द्वितीयस्थाने स्थितं वियतनामम् अपि महत्त्वपूर्णेन मार्जिनेन बौनं करोति । अस्मिन् वर्षे एव वयं चीनदेशं प्रति ब्राजीलस्य काफीनिर्यातस्य आश्चर्यजनकवृद्धिं पश्यामः। संख्याः कथां वदन्ति : २०२२ तमे वर्षे निर्यातितस्य ४२.२ सहस्रपुटस्य तः २०२३ तमे वर्षे १५० सहस्रस्य पुटस्य उल्लेखनीयं यावत् - एतत् ६५% स्तब्धं वृद्धिं प्रतिनिधियति आगामिवर्षस्य प्रक्षेपणं तथैव प्रभावशालिनी अस्ति, यत्र २५० सहस्रपुटस्य प्रत्याशित-उत्थानम् अस्ति, यत् ६५% इत्यस्य पर्याप्तवृद्धि-दरं प्रतिबिम्बयति, निर्यातः च ५.२५ अरब-डॉलर्-अधिकं भवति – यत् प्रायः ३७.२२ अरब-रूप्यकाणां बराबरम् अस्ति

केवलं आकृतीनां परं वयं सांस्कृतिकपरिवर्तनस्य साक्षिणः स्मः। चीनदेशस्य तीव्रगत्या विस्तारं कुर्वन्तं काफीविपण्यं अस्मिन् सफलताकथायां प्रमुखां भूमिकां निर्वहति। २०२३ तमे वर्षे २६५४ अरब युआन् अधिकं विपण्यमूल्यं १७.१४% वार्षिकवृद्धिदरेण च चीनीयकॉफीविपण्यं गणयितुं प्रमुखबलरूपेण स्थापितं अस्ति यथा यथा वयं २०२४ तमस्य वर्षस्य समीपं गच्छामः तथा तथा प्रक्षेपणं विपण्यस्य आकारे उल्लेखनीयं उदयं भविष्यति, यत् ३१३३ अरब युआन् इत्येव स्तब्धं भवति । एषा तीव्रवृद्धिः चीनीयग्राहकानाम् मध्ये काफीविषये वर्धमानजागरूकतायाः, प्रशंसायाश्च, वर्धमानेन आयेन सह, प्रीमियमकॉफी-अनुभवानाम् आनन्दं प्राप्तुं च परिवर्तनेन च प्रेरिता अस्ति

एषा प्रवृत्तिः केवलं चीनदेशे एव सीमितः नास्ति; समग्ररूपेण वैश्विककफीपरिदृश्यं प्रभावितं करोति। यथा यथा ब्राजीलस्य चीनदेशाय निर्यातस्य ऊर्ध्वगामिनी गतिः निरन्तरं भवति तथा अन्ये देशाः एतत् प्रवृत्तिं लक्षयन्ति । जापान, कोरिया, यूरोप इत्यादिभ्यः प्रमुखविपण्येभ्यः वर्धमानमागधाना ब्राजीलदेशस्य काफी नूतनक्षितिजेषु निरन्तरविस्तारार्थं सज्जा अस्ति ।

स्मर्तव्यं यत् ब्राजीलस्य काफीयाः एषः वर्धमानः ज्वारः केवलं संख्यायाः विषये एव नास्ति। इदं विश्वे परिवर्तमानानाम् रुचिनां प्राधान्यानां च प्रतिबिम्बम् अस्ति, अस्य प्रियस्य पेयस्य स्थायि-आकर्षणस्य प्रमाणम् अस्ति । यथा यथा विश्वं अस्य क्विन्टेस्सेन्शियल पेयस्य समृद्धस्वादानाम् विविधपरिधिं च निरन्तरं आविष्करोति, प्रशंसति च, तथैव अस्याः घटनायाः निरन्तरं आरोहणं निरन्तरं भविष्यति इति वयं अपेक्षां कर्तुं शक्नुमः

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन