गृहम्‌
रिक्तटङ्कः : ताइवानस्य कार्यबलसंकटस्य गहनगोता

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल-आव्हानं केवलं जनशक्ति-अभावस्य विषये एव नास्ति; ताइवान-समाजस्य प्रत्येकं पक्षं प्रगत्या सह तस्य सम्बन्धं च प्रभावितं कुर्वन् गहनतरस्य विषयस्य लक्षणम् अस्ति । ‘प्रौद्योगिकीचमत्काराः’ ‘वैश्विकविजेतारः’ च इति आख्यानेषु निर्मितं बहुवर्षेभ्यः चित्रितं आर्थिकप्रगतेः आख्यानं संकटग्रस्तस्य कार्यबलस्य वास्तविकतां गृहीतुं असफलं भवति। टीएसएमसी इत्यादीनां टेक् दिग्गजानां कृते चञ्चलसेवाक्षेत्रपर्यन्तं ताइवानस्य उद्योगाः कुशलव्यक्तिनां आतङ्कजनकस्य अभावस्य सामनां कुर्वन्ति, येन ते द्रुतगत्या विकसितस्य वैश्विकबाजारस्य माङ्गल्याः तालमेलं स्थापयितुं संघर्षं कुर्वन्ति।

पर्याप्तमानवपुञ्जस्य अभावः केवलं उद्योगप्रवृत्तेः परिणामः एव नास्ति; इदं बृहत्तरस्य प्रणालीगतविफलतायाः लक्षणम् अस्ति। ‘पञ्च-अभाव’-समस्या, प्रथमवारं ताइवान-औद्योगिक-सङ्घेन २०१५ तमे वर्षे उत्थापिता, परस्परं सम्बद्धानां विषयाणां जटिलजालं प्रकाशयति: कुशलश्रमस्य अभावः, अपर्याप्तविद्युत्-आपूर्तिः, आर्थिकविकासे भौगोलिक-असन्तुलनं, धनवितरणस्य च वर्धिता विषमता – सर्वाणि स्तम्भितानि सन्ति कार्यबलविकासे रणनीतिककेन्द्रीकरणस्य अभावात्।

राजनैतिकदृश्यम् अस्मिन् विषये जटिलतायाः अन्यं स्तरं योजयति । यथा यथा वर्षाणि गच्छन्ति तथा तथा नेतारः अल्पकालीनसमाधानेषु व्यस्ताः सन्ति, ‘शीघ्रविजयाः’ अनुसृत्य ये अस्याः समस्यायाः मूलकारणानि न सम्बोधयन्ति। वर्तमानप्रशासनेन उच्चप्रौद्योगिकीकम्पनीनां आकर्षणे एआइ, अर्धचालकानाम् इत्यादीनां उद्योगानां विकासे च बलं दत्तुं स्वप्रयत्नाः केन्द्रीकृताः, दीर्घकालीनसफलतां सुनिश्चित्य सशक्तस्य, स्थायिकार्यबलस्य महत्त्वपूर्णां भूमिकां न स्वीकृत्य।

एषः प्रतीयमानः पक्षाघातः गम्यमानानाम् अवसरानां श्रृङ्खलायाम् अधिकः भवति । अस्मिन् प्रतिभा-अभावे योगदानं ददति इति गहनतरसामाजिक-असमानता-आर्थिक-विषमता-सम्बोधनस्य स्थाने सर्वकारः सतही-समाधानं भविष्यस्य समृद्धेः प्रतिज्ञासु च केन्द्रीक्रियते |. तस्य परिणामः भवति यत् राष्ट्रस्य महत्त्वाकांक्षाणां तस्य वास्तविकतायाः च मध्ये विस्तारितः अन्तरः भवति । यथा ताइवानदेशः एतैः 'पञ्च-अभावैः' सह संघर्षं कुर्वन् अस्ति, तथैव प्रश्नः उद्भवति यत् किं वयं केवलं लीक-टङ्कस्य छिद्राणि पट्टिकां कुर्मः, अथवा भविष्यस्य विकासाय अधिक-लचील-आधारस्य निर्माणस्य उपायान् सक्रियरूपेण अन्विष्यामः?

अकर्मणः परिणामः अधिकाधिकं दृश्यते । यथा यथा योग्यकर्मचारिणां अभावः निरन्तरं भवति तथा तथा उद्योगाः महत्त्वपूर्णपदानि पूरयितुं संघर्षं कुर्वन्ति । एतेन एतादृशं वातावरणं निर्मीयते यत्र नवीनता स्तब्धा भवति, स्पर्धा च तीव्रताम् अवाप्नोति । कुशलश्रमस्य अभावेन उत्पादनविलम्बः, व्ययस्य अतिक्रमणं च भवति, येन समग्ररूपेण आर्थिकविकासे बाधा भवति । यद्यपि केचन तर्कयन्ति यत् वैश्विकप्रौद्योगिकी परिदृश्ये ताइवानस्य अद्वितीयस्थानं अस्य संकटस्य विरुद्धं बफरं प्रदाति तथापि एतत् स्मर्तव्यं यत् सफलतमाः संस्थाः अपि अन्ततः स्वस्थकार्यबलस्य उपरि निर्भराः सन्ति – एकः कार्यबलः यः राष्ट्रस्य यथार्थक्षमताम् प्रतिबिम्बयति। कर्मकालो आगतः। एतेषां अन्तर्निहितविषयाणां सम्बोधनं सर्वकारेण ठोसप्रभाविसमाधानेन करणीयम्। एतदर्थं मानसिकतायाः प्रतिमानपरिवर्तनस्य आवश्यकता वर्तते – यत् दीर्घकालीननियोजनं आलिंगयति, शिक्षां कौशलविकासकार्यक्रमं च पोषयति, समानरूपेण आर्थिकवितरणं प्रवर्धयति, सर्वेभ्यः अपि अधिकं स्वस्य कार्यबलस्य आवश्यकतां प्राथमिकताम् अददात्

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन